Declension of पृतनाषाह्
(Neuter)
Singular
Dual
Plural
Nominative
पृतनाषाट् / पृतनाषाड्
पृतनाषाही
पृतनाषांहि
Vocative
पृतनाषाट् / पृतनाषाड्
पृतनाषाही
पृतनाषांहि
Accusative
पृतनाषाट् / पृतनाषाड्
पृतनाषाही
पृतनाषांहि
Instrumental
पृतनाषाहा
पृतनाषाड्भ्याम्
पृतनाषाड्भिः
Dative
पृतनाषाहे
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
Ablative
पृतनाषाहः
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
Genitive
पृतनाषाहः
पृतनाषाहोः
पृतनाषाहाम्
Locative
पृतनाषाहि
पृतनाषाहोः
पृतनाषाट्त्सु / पृतनाषाट्सु
Sing.
Dual
Plu.
Nomin.
पृतनाषाट् / पृतनाषाड्
पृतनाषाही
पृतनाषांहि
Vocative
पृतनाषाट् / पृतनाषाड्
पृतनाषाही
पृतनाषांहि
Accus.
पृतनाषाट् / पृतनाषाड्
पृतनाषाही
पृतनाषांहि
Instrum.
पृतनाषाहा
पृतनाषाड्भ्याम्
पृतनाषाड्भिः
Dative
पृतनाषाहे
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
Ablative
पृतनाषाहः
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
Genitive
पृतनाषाहः
पृतनाषाहोः
पृतनाषाहाम्
Locative
पृतनाषाहि
पृतनाषाहोः
पृतनाषाट्त्सु / पृतनाषाट्सु
Others