Declension of पृतनाषाह्

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
Vocative
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
Accusative
पृतनाषाहम्
पृतनाषाहौ
पृतनाषाहः
Instrumental
पृतनाषाहा
पृतनाषाड्भ्याम्
पृतनाषाड्भिः
Dative
पृतनाषाहे
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
Ablative
पृतनाषाहः
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
Genitive
पृतनाषाहः
पृतनाषाहोः
पृतनाषाहाम्
Locative
पृतनाषाहि
पृतनाषाहोः
पृतनाषाट्त्सु / पृतनाषाट्सु
 
Sing.
Dual
Plu.
Nomin.
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
Vocative
पृतनाषाट् / पृतनाषाड्
पृतनाषाहौ
पृतनाषाहः
Accus.
पृतनाषाहम्
पृतनाषाहौ
पृतनाषाहः
Instrum.
पृतनाषाहा
पृतनाषाड्भ्याम्
पृतनाषाड्भिः
Dative
पृतनाषाहे
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
Ablative
पृतनाषाहः
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
Genitive
पृतनाषाहः
पृतनाषाहोः
पृतनाषाहाम्
Locative
पृतनाषाहि
पृतनाषाहोः
पृतनाषाट्त्सु / पृतनाषाट्सु


Others