पृडित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पृडितः
पृडितौ
पृडिताः
సంబోధన
पृडित
पृडितौ
पृडिताः
ద్వితీయా
पृडितम्
पृडितौ
पृडितान्
తృతీయా
पृडितेन
पृडिताभ्याम्
पृडितैः
చతుర్థీ
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
పంచమీ
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
షష్ఠీ
पृडितस्य
पृडितयोः
पृडितानाम्
సప్తమీ
पृडिते
पृडितयोः
पृडितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पृडितः
पृडितौ
पृडिताः
సంబోధన
पृडित
पृडितौ
पृडिताः
ద్వితీయా
पृडितम्
पृडितौ
पृडितान्
తృతీయా
पृडितेन
पृडिताभ्याम्
पृडितैः
చతుర్థీ
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
పంచమీ
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
షష్ఠీ
पृडितस्य
पृडितयोः
पृडितानाम्
సప్తమీ
पृडिते
पृडितयोः
पृडितेषु


ఇతరులు