पृडित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
पृडितः
पृडितौ
पृडिताः
সম্বোধন
पृडित
पृडितौ
पृडिताः
দ্বিতীয়া
पृडितम्
पृडितौ
पृडितान्
তৃতীয়া
पृडितेन
पृडिताभ्याम्
पृडितैः
চতুর্থী
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
পঞ্চমী
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
ষষ্ঠী
पृडितस्य
पृडितयोः
पृडितानाम्
সপ্তমী
पृडिते
पृडितयोः
पृडितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
पृडितः
पृडितौ
पृडिताः
সম্বোধন
पृडित
पृडितौ
पृडिताः
দ্বিতীয়া
पृडितम्
पृडितौ
पृडितान्
তৃতীয়া
पृडितेन
पृडिताभ्याम्
पृडितैः
চতুর্থী
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
পঞ্চমী
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
ষষ্ঠী
पृडितस्य
पृडितयोः
पृडितानाम्
সপ্তমী
पृडिते
पृडितयोः
पृडितेषु


অন্যান্য