Declension of पृडित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पृडितः
पृडितौ
पृडिताः
Vocative
पृडित
पृडितौ
पृडिताः
Accusative
पृडितम्
पृडितौ
पृडितान्
Instrumental
पृडितेन
पृडिताभ्याम्
पृडितैः
Dative
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
Ablative
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
Genitive
पृडितस्य
पृडितयोः
पृडितानाम्
Locative
पृडिते
पृडितयोः
पृडितेषु
 
Sing.
Dual
Plu.
Nomin.
पृडितः
पृडितौ
पृडिताः
Vocative
पृडित
पृडितौ
पृडिताः
Accus.
पृडितम्
पृडितौ
पृडितान्
Instrum.
पृडितेन
पृडिताभ्याम्
पृडितैः
Dative
पृडिताय
पृडिताभ्याम्
पृडितेभ्यः
Ablative
पृडितात् / पृडिताद्
पृडिताभ्याम्
पृडितेभ्यः
Genitive
पृडितस्य
पृडितयोः
पृडितानाम्
Locative
पृडिते
पृडितयोः
पृडितेषु


Others