पृञ्जान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
సంబోధన
पृञ्जान
पृञ्जानौ
पृञ्जानाः
ద్వితీయా
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
తృతీయా
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
చతుర్థీ
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
పంచమీ
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
షష్ఠీ
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
సప్తమీ
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
సంబోధన
पृञ्जान
पृञ्जानौ
पृञ्जानाः
ద్వితీయా
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
తృతీయా
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
చతుర్థీ
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
పంచమీ
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
షష్ఠీ
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
సప్తమీ
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु


ఇతరులు