पृञ्जान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
সম্বোধন
पृञ्जान
पृञ्जानौ
पृञ्जानाः
দ্বিতীয়া
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
তৃতীয়া
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
চতুর্থী
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
পঞ্চমী
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
ষষ্ঠী
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
সপ্তমী
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
সম্বোধন
पृञ्जान
पृञ्जानौ
पृञ्जानाः
দ্বিতীয়া
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
তৃতীয়া
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
চতুর্থী
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
পঞ্চমী
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
ষষ্ঠী
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
সপ্তমী
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु


অন্যান্য