Declension of पृञ्जान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
Vocative
पृञ्जान
पृञ्जानौ
पृञ्जानाः
Accusative
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
Instrumental
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
Dative
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
Ablative
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
Genitive
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
Locative
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु
 
Sing.
Dual
Plu.
Nomin.
पृञ्जानः
पृञ्जानौ
पृञ्जानाः
Vocative
पृञ्जान
पृञ्जानौ
पृञ्जानाः
Accus.
पृञ्जानम्
पृञ्जानौ
पृञ्जानान्
Instrum.
पृञ्जानेन
पृञ्जानाभ्याम्
पृञ्जानैः
Dative
पृञ्जानाय
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
Ablative
पृञ्जानात् / पृञ्जानाद्
पृञ्जानाभ्याम्
पृञ्जानेभ्यः
Genitive
पृञ्जानस्य
पृञ्जानयोः
पृञ्जानानाम्
Locative
पृञ्जाने
पृञ्जानयोः
पृञ्जानेषु


Others