पूलनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पूलनीयः
पूलनीयौ
पूलनीयाः
సంబోధన
पूलनीय
पूलनीयौ
पूलनीयाः
ద్వితీయా
पूलनीयम्
पूलनीयौ
पूलनीयान्
తృతీయా
पूलनीयेन
पूलनीयाभ्याम्
पूलनीयैः
చతుర్థీ
पूलनीयाय
पूलनीयाभ्याम्
पूलनीयेभ्यः
పంచమీ
पूलनीयात् / पूलनीयाद्
पूलनीयाभ्याम्
पूलनीयेभ्यः
షష్ఠీ
पूलनीयस्य
पूलनीययोः
पूलनीयानाम्
సప్తమీ
पूलनीये
पूलनीययोः
पूलनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पूलनीयः
पूलनीयौ
पूलनीयाः
సంబోధన
पूलनीय
पूलनीयौ
पूलनीयाः
ద్వితీయా
पूलनीयम्
पूलनीयौ
पूलनीयान्
తృతీయా
पूलनीयेन
पूलनीयाभ्याम्
पूलनीयैः
చతుర్థీ
पूलनीयाय
पूलनीयाभ्याम्
पूलनीयेभ्यः
పంచమీ
पूलनीयात् / पूलनीयाद्
पूलनीयाभ्याम्
पूलनीयेभ्यः
షష్ఠీ
पूलनीयस्य
पूलनीययोः
पूलनीयानाम्
సప్తమీ
पूलनीये
पूलनीययोः
पूलनीयेषु


ఇతరులు