Declension of पूलनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पूलनीयः
पूलनीयौ
पूलनीयाः
Vocative
पूलनीय
पूलनीयौ
पूलनीयाः
Accusative
पूलनीयम्
पूलनीयौ
पूलनीयान्
Instrumental
पूलनीयेन
पूलनीयाभ्याम्
पूलनीयैः
Dative
पूलनीयाय
पूलनीयाभ्याम्
पूलनीयेभ्यः
Ablative
पूलनीयात् / पूलनीयाद्
पूलनीयाभ्याम्
पूलनीयेभ्यः
Genitive
पूलनीयस्य
पूलनीययोः
पूलनीयानाम्
Locative
पूलनीये
पूलनीययोः
पूलनीयेषु
 
Sing.
Dual
Plu.
Nomin.
पूलनीयः
पूलनीयौ
पूलनीयाः
Vocative
पूलनीय
पूलनीयौ
पूलनीयाः
Accus.
पूलनीयम्
पूलनीयौ
पूलनीयान्
Instrum.
पूलनीयेन
पूलनीयाभ्याम्
पूलनीयैः
Dative
पूलनीयाय
पूलनीयाभ्याम्
पूलनीयेभ्यः
Ablative
पूलनीयात् / पूलनीयाद्
पूलनीयाभ्याम्
पूलनीयेभ्यः
Genitive
पूलनीयस्य
पूलनीययोः
पूलनीयानाम्
Locative
पूलनीये
पूलनीययोः
पूलनीयेषु


Others