पूर्वितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पूर्वितव्यः
पूर्वितव्यौ
पूर्वितव्याः
సంబోధన
पूर्वितव्य
पूर्वितव्यौ
पूर्वितव्याः
ద్వితీయా
पूर्वितव्यम्
पूर्वितव्यौ
पूर्वितव्यान्
తృతీయా
पूर्वितव्येन
पूर्वितव्याभ्याम्
पूर्वितव्यैः
చతుర్థీ
पूर्वितव्याय
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
పంచమీ
पूर्वितव्यात् / पूर्वितव्याद्
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
షష్ఠీ
पूर्वितव्यस्य
पूर्वितव्ययोः
पूर्वितव्यानाम्
సప్తమీ
पूर्वितव्ये
पूर्वितव्ययोः
पूर्वितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पूर्वितव्यः
पूर्वितव्यौ
पूर्वितव्याः
సంబోధన
पूर्वितव्य
पूर्वितव्यौ
पूर्वितव्याः
ద్వితీయా
पूर्वितव्यम्
पूर्वितव्यौ
पूर्वितव्यान्
తృతీయా
पूर्वितव्येन
पूर्वितव्याभ्याम्
पूर्वितव्यैः
చతుర్థీ
पूर्वितव्याय
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
పంచమీ
पूर्वितव्यात् / पूर्वितव्याद्
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
షష్ఠీ
पूर्वितव्यस्य
पूर्वितव्ययोः
पूर्वितव्यानाम्
సప్తమీ
पूर्वितव्ये
पूर्वितव्ययोः
पूर्वितव्येषु


ఇతరులు