Declension of पूर्वितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पूर्वितव्यः
पूर्वितव्यौ
पूर्वितव्याः
Vocative
पूर्वितव्य
पूर्वितव्यौ
पूर्वितव्याः
Accusative
पूर्वितव्यम्
पूर्वितव्यौ
पूर्वितव्यान्
Instrumental
पूर्वितव्येन
पूर्वितव्याभ्याम्
पूर्वितव्यैः
Dative
पूर्वितव्याय
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
Ablative
पूर्वितव्यात् / पूर्वितव्याद्
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
Genitive
पूर्वितव्यस्य
पूर्वितव्ययोः
पूर्वितव्यानाम्
Locative
पूर्वितव्ये
पूर्वितव्ययोः
पूर्वितव्येषु
 
Sing.
Dual
Plu.
Nomin.
पूर्वितव्यः
पूर्वितव्यौ
पूर्वितव्याः
Vocative
पूर्वितव्य
पूर्वितव्यौ
पूर्वितव्याः
Accus.
पूर्वितव्यम्
पूर्वितव्यौ
पूर्वितव्यान्
Instrum.
पूर्वितव्येन
पूर्वितव्याभ्याम्
पूर्वितव्यैः
Dative
पूर्वितव्याय
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
Ablative
पूर्वितव्यात् / पूर्वितव्याद्
पूर्वितव्याभ्याम्
पूर्वितव्येभ्यः
Genitive
पूर्वितव्यस्य
पूर्वितव्ययोः
पूर्वितव्यानाम्
Locative
पूर्वितव्ये
पूर्वितव्ययोः
पूर्वितव्येषु


Others