पूर्वयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पूर्वयितव्यः
पूर्वयितव्यौ
पूर्वयितव्याः
సంబోధన
पूर्वयितव्य
पूर्वयितव्यौ
पूर्वयितव्याः
ద్వితీయా
पूर्वयितव्यम्
पूर्वयितव्यौ
पूर्वयितव्यान्
తృతీయా
पूर्वयितव्येन
पूर्वयितव्याभ्याम्
पूर्वयितव्यैः
చతుర్థీ
पूर्वयितव्याय
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
పంచమీ
पूर्वयितव्यात् / पूर्वयितव्याद्
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
షష్ఠీ
पूर्वयितव्यस्य
पूर्वयितव्ययोः
पूर्वयितव्यानाम्
సప్తమీ
पूर्वयितव्ये
पूर्वयितव्ययोः
पूर्वयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पूर्वयितव्यः
पूर्वयितव्यौ
पूर्वयितव्याः
సంబోధన
पूर्वयितव्य
पूर्वयितव्यौ
पूर्वयितव्याः
ద్వితీయా
पूर्वयितव्यम्
पूर्वयितव्यौ
पूर्वयितव्यान्
తృతీయా
पूर्वयितव्येन
पूर्वयितव्याभ्याम्
पूर्वयितव्यैः
చతుర్థీ
पूर्वयितव्याय
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
పంచమీ
पूर्वयितव्यात् / पूर्वयितव्याद्
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
షష్ఠీ
पूर्वयितव्यस्य
पूर्वयितव्ययोः
पूर्वयितव्यानाम्
సప్తమీ
पूर्वयितव्ये
पूर्वयितव्ययोः
पूर्वयितव्येषु


ఇతరులు