Declension of पूर्वयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पूर्वयितव्यः
पूर्वयितव्यौ
पूर्वयितव्याः
Vocative
पूर्वयितव्य
पूर्वयितव्यौ
पूर्वयितव्याः
Accusative
पूर्वयितव्यम्
पूर्वयितव्यौ
पूर्वयितव्यान्
Instrumental
पूर्वयितव्येन
पूर्वयितव्याभ्याम्
पूर्वयितव्यैः
Dative
पूर्वयितव्याय
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
Ablative
पूर्वयितव्यात् / पूर्वयितव्याद्
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
Genitive
पूर्वयितव्यस्य
पूर्वयितव्ययोः
पूर्वयितव्यानाम्
Locative
पूर्वयितव्ये
पूर्वयितव्ययोः
पूर्वयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
पूर्वयितव्यः
पूर्वयितव्यौ
पूर्वयितव्याः
Vocative
पूर्वयितव्य
पूर्वयितव्यौ
पूर्वयितव्याः
Accus.
पूर्वयितव्यम्
पूर्वयितव्यौ
पूर्वयितव्यान्
Instrum.
पूर्वयितव्येन
पूर्वयितव्याभ्याम्
पूर्वयितव्यैः
Dative
पूर्वयितव्याय
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
Ablative
पूर्वयितव्यात् / पूर्वयितव्याद्
पूर्वयितव्याभ्याम्
पूर्वयितव्येभ्यः
Genitive
पूर्वयितव्यस्य
पूर्वयितव्ययोः
पूर्वयितव्यानाम्
Locative
पूर्वयितव्ये
पूर्वयितव्ययोः
पूर्वयितव्येषु


Others