पूर శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पूरः
पूरौ
पूराः
సంబోధన
पूर
पूरौ
पूराः
ద్వితీయా
पूरम्
पूरौ
पूरान्
తృతీయా
पूरेण
पूराभ्याम्
पूरैः
చతుర్థీ
पूराय
पूराभ्याम्
पूरेभ्यः
పంచమీ
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
షష్ఠీ
पूरस्य
पूरयोः
पूराणाम्
సప్తమీ
पूरे
पूरयोः
पूरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पूरः
पूरौ
पूराः
సంబోధన
पूर
पूरौ
पूराः
ద్వితీయా
पूरम्
पूरौ
पूरान्
తృతీయా
पूरेण
पूराभ्याम्
पूरैः
చతుర్థీ
पूराय
पूराभ्याम्
पूरेभ्यः
పంచమీ
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
షష్ఠీ
पूरस्य
पूरयोः
पूराणाम्
సప్తమీ
पूरे
पूरयोः
पूरेषु


ఇతరులు