Declension of पूर

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पूरः
पूरौ
पूराः
Vocative
पूर
पूरौ
पूराः
Accusative
पूरम्
पूरौ
पूरान्
Instrumental
पूरेण
पूराभ्याम्
पूरैः
Dative
पूराय
पूराभ्याम्
पूरेभ्यः
Ablative
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
Genitive
पूरस्य
पूरयोः
पूराणाम्
Locative
पूरे
पूरयोः
पूरेषु
 
Sing.
Dual
Plu.
Nomin.
पूरः
पूरौ
पूराः
Vocative
पूर
पूरौ
पूराः
Accus.
पूरम्
पूरौ
पूरान्
Instrum.
पूरेण
पूराभ्याम्
पूरैः
Dative
पूराय
पूराभ्याम्
पूरेभ्यः
Ablative
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
Genitive
पूरस्य
पूरयोः
पूराणाम्
Locative
पूरे
पूरयोः
पूरेषु


Others