पूर শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
पूरम्
पूरे
पूराणि
সম্বোধন
पूर
पूरे
पूराणि
দ্বিতীয়া
पूरम्
पूरे
पूराणि
তৃতীয়া
पूरेण
पूराभ्याम्
पूरैः
চতুর্থী
पूराय
पूराभ्याम्
पूरेभ्यः
পঞ্চমী
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ষষ্ঠী
पूरस्य
पूरयोः
पूराणाम्
সপ্তমী
पूरे
पूरयोः
पूरेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
पूरम्
पूरे
पूराणि
সম্বোধন
पूर
पूरे
पूराणि
দ্বিতীয়া
पूरम्
पूरे
पूराणि
তৃতীয়া
पूरेण
पूराभ्याम्
पूरैः
চতুর্থী
पूराय
पूराभ्याम्
पूरेभ्यः
পঞ্চমী
पूरात् / पूराद्
पूराभ्याम्
पूरेभ्यः
ষষ্ঠী
पूरस्य
पूरयोः
पूराणाम्
সপ্তমী
पूरे
पूरयोः
पूरेषु


অন্যান্য