Declension of पुलित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पुलितः
पुलितौ
पुलिताः
Vocative
पुलित
पुलितौ
पुलिताः
Accusative
पुलितम्
पुलितौ
पुलितान्
Instrumental
पुलितेन
पुलिताभ्याम्
पुलितैः
Dative
पुलिताय
पुलिताभ्याम्
पुलितेभ्यः
Ablative
पुलितात् / पुलिताद्
पुलिताभ्याम्
पुलितेभ्यः
Genitive
पुलितस्य
पुलितयोः
पुलितानाम्
Locative
पुलिते
पुलितयोः
पुलितेषु
 
Sing.
Dual
Plu.
Nomin.
पुलितः
पुलितौ
पुलिताः
Vocative
पुलित
पुलितौ
पुलिताः
Accus.
पुलितम्
पुलितौ
पुलितान्
Instrum.
पुलितेन
पुलिताभ्याम्
पुलितैः
Dative
पुलिताय
पुलिताभ्याम्
पुलितेभ्यः
Ablative
पुलितात् / पुलिताद्
पुलिताभ्याम्
पुलितेभ्यः
Genitive
पुलितस्य
पुलितयोः
पुलितानाम्
Locative
पुलिते
पुलितयोः
पुलितेषु


Others