पुरुषसूक्त శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
సంబోధన
पुरुषसूक्त
पुरुषसूक्ते
पुरुषसूक्तानि
ద్వితీయా
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
తృతీయా
पुरुषसूक्तेन
पुरुषसूक्ताभ्याम्
पुरुषसूक्तैः
చతుర్థీ
पुरुषसूक्ताय
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
పంచమీ
पुरुषसूक्तात् / पुरुषसूक्ताद्
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
షష్ఠీ
पुरुषसूक्तस्य
पुरुषसूक्तयोः
पुरुषसूक्तानाम्
సప్తమీ
पुरुषसूक्ते
पुरुषसूक्तयोः
पुरुषसूक्तेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
సంబోధన
पुरुषसूक्त
पुरुषसूक्ते
पुरुषसूक्तानि
ద్వితీయా
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
తృతీయా
पुरुषसूक्तेन
पुरुषसूक्ताभ्याम्
पुरुषसूक्तैः
చతుర్థీ
पुरुषसूक्ताय
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
పంచమీ
पुरुषसूक्तात् / पुरुषसूक्ताद्
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
షష్ఠీ
पुरुषसूक्तस्य
पुरुषसूक्तयोः
पुरुषसूक्तानाम्
సప్తమీ
पुरुषसूक्ते
पुरुषसूक्तयोः
पुरुषसूक्तेषु