Declension of पुरुषसूक्त

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
Vocative
पुरुषसूक्त
पुरुषसूक्ते
पुरुषसूक्तानि
Accusative
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
Instrumental
पुरुषसूक्तेन
पुरुषसूक्ताभ्याम्
पुरुषसूक्तैः
Dative
पुरुषसूक्ताय
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
Ablative
पुरुषसूक्तात् / पुरुषसूक्ताद्
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
Genitive
पुरुषसूक्तस्य
पुरुषसूक्तयोः
पुरुषसूक्तानाम्
Locative
पुरुषसूक्ते
पुरुषसूक्तयोः
पुरुषसूक्तेषु
 
Sing.
Dual
Plu.
Nomin.
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
Vocative
पुरुषसूक्त
पुरुषसूक्ते
पुरुषसूक्तानि
Accus.
पुरुषसूक्तम्
पुरुषसूक्ते
पुरुषसूक्तानि
Instrum.
पुरुषसूक्तेन
पुरुषसूक्ताभ्याम्
पुरुषसूक्तैः
Dative
पुरुषसूक्ताय
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
Ablative
पुरुषसूक्तात् / पुरुषसूक्ताद्
पुरुषसूक्ताभ्याम्
पुरुषसूक्तेभ्यः
Genitive
पुरुषसूक्तस्य
पुरुषसूक्तयोः
पुरुषसूक्तानाम्
Locative
पुरुषसूक्ते
पुरुषसूक्तयोः
पुरुषसूक्तेषु