पुन्थितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
సంబోధన
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
ద్వితీయా
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
తృతీయా
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
చతుర్థీ
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
పంచమీ
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
షష్ఠీ
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
సప్తమీ
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
సంబోధన
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
ద్వితీయా
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
తృతీయా
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
చతుర్థీ
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
పంచమీ
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
షష్ఠీ
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
సప్తమీ
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु


ఇతరులు