पुन्थितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
সম্বোধন
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
দ্বিতীয়া
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
তৃতীয়া
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
চতুর্থী
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
পঞ্চমী
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
ষষ্ঠী
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
সপ্তমী
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
সম্বোধন
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
দ্বিতীয়া
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
তৃতীয়া
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
চতুর্থী
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
পঞ্চমী
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
ষষ্ঠী
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
সপ্তমী
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु


অন্যান্য