Declension of पुन्थितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
Vocative
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
Accusative
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
Instrumental
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
Dative
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
Ablative
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
Genitive
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
Locative
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु
 
Sing.
Dual
Plu.
Nomin.
पुन्थितव्यः
पुन्थितव्यौ
पुन्थितव्याः
Vocative
पुन्थितव्य
पुन्थितव्यौ
पुन्थितव्याः
Accus.
पुन्थितव्यम्
पुन्थितव्यौ
पुन्थितव्यान्
Instrum.
पुन्थितव्येन
पुन्थितव्याभ्याम्
पुन्थितव्यैः
Dative
पुन्थितव्याय
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
Ablative
पुन्थितव्यात् / पुन्थितव्याद्
पुन्थितव्याभ्याम्
पुन्थितव्येभ्यः
Genitive
पुन्थितव्यस्य
पुन्थितव्ययोः
पुन्थितव्यानाम्
Locative
पुन्थितव्ये
पुन्थितव्ययोः
पुन्थितव्येषु


Others