Declension of पुत्री

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
पुत्री
पुत्र्यौ
पुत्र्यः
Vocative
पुत्रि
पुत्र्यौ
पुत्र्यः
Accusative
पुत्रीम्
पुत्र्यौ
पुत्रीः
Instrumental
पुत्र्या
पुत्रीभ्याम्
पुत्रीभिः
Dative
पुत्र्यै
पुत्रीभ्याम्
पुत्रीभ्यः
Ablative
पुत्र्याः
पुत्रीभ्याम्
पुत्रीभ्यः
Genitive
पुत्र्याः
पुत्र्योः
पुत्रीणाम्
Locative
पुत्र्याम्
पुत्र्योः
पुत्रीषु
 
Sing.
Dual
Plu.
Nomin.
पुत्री
पुत्र्यौ
पुत्र्यः
Vocative
पुत्रि
पुत्र्यौ
पुत्र्यः
Accus.
पुत्रीम्
पुत्र्यौ
पुत्रीः
Instrum.
पुत्र्या
पुत्रीभ्याम्
पुत्रीभिः
Dative
पुत्र्यै
पुत्रीभ्याम्
पुत्रीभ्यः
Ablative
पुत्र्याः
पुत्रीभ्याम्
पुत्रीभ्यः
Genitive
पुत्र्याः
पुत्र्योः
पुत्रीणाम्
Locative
पुत्र्याम्
पुत्र्योः
पुत्रीषु


Others