Declension of पुत्र

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पुत्रः
पुत्रौ
पुत्राः
Vocative
पुत्र
पुत्रौ
पुत्राः
Accusative
पुत्रम्
पुत्रौ
पुत्रान्
Instrumental
पुत्रेण
पुत्राभ्याम्
पुत्रैः
Dative
पुत्राय
पुत्राभ्याम्
पुत्रेभ्यः
Ablative
पुत्रात् / पुत्राद्
पुत्राभ्याम्
पुत्रेभ्यः
Genitive
पुत्रस्य
पुत्रयोः
पुत्राणाम्
Locative
पुत्रे
पुत्रयोः
पुत्रेषु
 
Sing.
Dual
Plu.
Nomin.
पुत्रः
पुत्रौ
पुत्राः
Vocative
पुत्र
पुत्रौ
पुत्राः
Accus.
पुत्रम्
पुत्रौ
पुत्रान्
Instrum.
पुत्रेण
पुत्राभ्याम्
पुत्रैः
Dative
पुत्राय
पुत्राभ्याम्
पुत्रेभ्यः
Ablative
पुत्रात् / पुत्राद्
पुत्राभ्याम्
पुत्रेभ्यः
Genitive
पुत्रस्य
पुत्रयोः
पुत्राणाम्
Locative
पुत्रे
पुत्रयोः
पुत्रेषु


Others