Declension of पुण्टनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पुण्टनीयः
पुण्टनीयौ
पुण्टनीयाः
Vocative
पुण्टनीय
पुण्टनीयौ
पुण्टनीयाः
Accusative
पुण्टनीयम्
पुण्टनीयौ
पुण्टनीयान्
Instrumental
पुण्टनीयेन
पुण्टनीयाभ्याम्
पुण्टनीयैः
Dative
पुण्टनीयाय
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
Ablative
पुण्टनीयात् / पुण्टनीयाद्
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
Genitive
पुण्टनीयस्य
पुण्टनीययोः
पुण्टनीयानाम्
Locative
पुण्टनीये
पुण्टनीययोः
पुण्टनीयेषु
 
Sing.
Dual
Plu.
Nomin.
पुण्टनीयः
पुण्टनीयौ
पुण्टनीयाः
Vocative
पुण्टनीय
पुण्टनीयौ
पुण्टनीयाः
Accus.
पुण्टनीयम्
पुण्टनीयौ
पुण्टनीयान्
Instrum.
पुण्टनीयेन
पुण्टनीयाभ्याम्
पुण्टनीयैः
Dative
पुण्टनीयाय
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
Ablative
पुण्टनीयात् / पुण्टनीयाद्
पुण्टनीयाभ्याम्
पुण्टनीयेभ्यः
Genitive
पुण्टनीयस्य
पुण्टनीययोः
पुण्टनीयानाम्
Locative
पुण्टनीये
पुण्टनीययोः
पुण्टनीयेषु


Others