पुडितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पुडितव्यः
पुडितव्यौ
पुडितव्याः
సంబోధన
पुडितव्य
पुडितव्यौ
पुडितव्याः
ద్వితీయా
पुडितव्यम्
पुडितव्यौ
पुडितव्यान्
తృతీయా
पुडितव्येन
पुडितव्याभ्याम्
पुडितव्यैः
చతుర్థీ
पुडितव्याय
पुडितव्याभ्याम्
पुडितव्येभ्यः
పంచమీ
पुडितव्यात् / पुडितव्याद्
पुडितव्याभ्याम्
पुडितव्येभ्यः
షష్ఠీ
पुडितव्यस्य
पुडितव्ययोः
पुडितव्यानाम्
సప్తమీ
पुडितव्ये
पुडितव्ययोः
पुडितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पुडितव्यः
पुडितव्यौ
पुडितव्याः
సంబోధన
पुडितव्य
पुडितव्यौ
पुडितव्याः
ద్వితీయా
पुडितव्यम्
पुडितव्यौ
पुडितव्यान्
తృతీయా
पुडितव्येन
पुडितव्याभ्याम्
पुडितव्यैः
చతుర్థీ
पुडितव्याय
पुडितव्याभ्याम्
पुडितव्येभ्यः
పంచమీ
पुडितव्यात् / पुडितव्याद्
पुडितव्याभ्याम्
पुडितव्येभ्यः
షష్ఠీ
पुडितव्यस्य
पुडितव्ययोः
पुडितव्यानाम्
సప్తమీ
पुडितव्ये
पुडितव्ययोः
पुडितव्येषु


ఇతరులు