पुडितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
पुडितव्यः
पुडितव्यौ
पुडितव्याः
সম্বোধন
पुडितव्य
पुडितव्यौ
पुडितव्याः
দ্বিতীয়া
पुडितव्यम्
पुडितव्यौ
पुडितव्यान्
তৃতীয়া
पुडितव्येन
पुडितव्याभ्याम्
पुडितव्यैः
চতুর্থী
पुडितव्याय
पुडितव्याभ्याम्
पुडितव्येभ्यः
পঞ্চমী
पुडितव्यात् / पुडितव्याद्
पुडितव्याभ्याम्
पुडितव्येभ्यः
ষষ্ঠী
पुडितव्यस्य
पुडितव्ययोः
पुडितव्यानाम्
সপ্তমী
पुडितव्ये
पुडितव्ययोः
पुडितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
पुडितव्यः
पुडितव्यौ
पुडितव्याः
সম্বোধন
पुडितव्य
पुडितव्यौ
पुडितव्याः
দ্বিতীয়া
पुडितव्यम्
पुडितव्यौ
पुडितव्यान्
তৃতীয়া
पुडितव्येन
पुडितव्याभ्याम्
पुडितव्यैः
চতুর্থী
पुडितव्याय
पुडितव्याभ्याम्
पुडितव्येभ्यः
পঞ্চমী
पुडितव्यात् / पुडितव्याद्
पुडितव्याभ्याम्
पुडितव्येभ्यः
ষষ্ঠী
पुडितव्यस्य
पुडितव्ययोः
पुडितव्यानाम्
সপ্তমী
पुडितव्ये
पुडितव्ययोः
पुडितव्येषु


অন্যান্য