Declension of पुडितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पुडितव्यः
पुडितव्यौ
पुडितव्याः
Vocative
पुडितव्य
पुडितव्यौ
पुडितव्याः
Accusative
पुडितव्यम्
पुडितव्यौ
पुडितव्यान्
Instrumental
पुडितव्येन
पुडितव्याभ्याम्
पुडितव्यैः
Dative
पुडितव्याय
पुडितव्याभ्याम्
पुडितव्येभ्यः
Ablative
पुडितव्यात् / पुडितव्याद्
पुडितव्याभ्याम्
पुडितव्येभ्यः
Genitive
पुडितव्यस्य
पुडितव्ययोः
पुडितव्यानाम्
Locative
पुडितव्ये
पुडितव्ययोः
पुडितव्येषु
 
Sing.
Dual
Plu.
Nomin.
पुडितव्यः
पुडितव्यौ
पुडितव्याः
Vocative
पुडितव्य
पुडितव्यौ
पुडितव्याः
Accus.
पुडितव्यम्
पुडितव्यौ
पुडितव्यान्
Instrum.
पुडितव्येन
पुडितव्याभ्याम्
पुडितव्यैः
Dative
पुडितव्याय
पुडितव्याभ्याम्
पुडितव्येभ्यः
Ablative
पुडितव्यात् / पुडितव्याद्
पुडितव्याभ्याम्
पुडितव्येभ्यः
Genitive
पुडितव्यस्य
पुडितव्ययोः
पुडितव्यानाम्
Locative
पुडितव्ये
पुडितव्ययोः
पुडितव्येषु


Others