पुटितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पुटितव्यः
पुटितव्यौ
पुटितव्याः
సంబోధన
पुटितव्य
पुटितव्यौ
पुटितव्याः
ద్వితీయా
पुटितव्यम्
पुटितव्यौ
पुटितव्यान्
తృతీయా
पुटितव्येन
पुटितव्याभ्याम्
पुटितव्यैः
చతుర్థీ
पुटितव्याय
पुटितव्याभ्याम्
पुटितव्येभ्यः
పంచమీ
पुटितव्यात् / पुटितव्याद्
पुटितव्याभ्याम्
पुटितव्येभ्यः
షష్ఠీ
पुटितव्यस्य
पुटितव्ययोः
पुटितव्यानाम्
సప్తమీ
पुटितव्ये
पुटितव्ययोः
पुटितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पुटितव्यः
पुटितव्यौ
पुटितव्याः
సంబోధన
पुटितव्य
पुटितव्यौ
पुटितव्याः
ద్వితీయా
पुटितव्यम्
पुटितव्यौ
पुटितव्यान्
తృతీయా
पुटितव्येन
पुटितव्याभ्याम्
पुटितव्यैः
చతుర్థీ
पुटितव्याय
पुटितव्याभ्याम्
पुटितव्येभ्यः
పంచమీ
पुटितव्यात् / पुटितव्याद्
पुटितव्याभ्याम्
पुटितव्येभ्यः
షష్ఠీ
पुटितव्यस्य
पुटितव्ययोः
पुटितव्यानाम्
సప్తమీ
पुटितव्ये
पुटितव्ययोः
पुटितव्येषु


ఇతరులు