Declension of पुटितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पुटितव्यः
पुटितव्यौ
पुटितव्याः
Vocative
पुटितव्य
पुटितव्यौ
पुटितव्याः
Accusative
पुटितव्यम्
पुटितव्यौ
पुटितव्यान्
Instrumental
पुटितव्येन
पुटितव्याभ्याम्
पुटितव्यैः
Dative
पुटितव्याय
पुटितव्याभ्याम्
पुटितव्येभ्यः
Ablative
पुटितव्यात् / पुटितव्याद्
पुटितव्याभ्याम्
पुटितव्येभ्यः
Genitive
पुटितव्यस्य
पुटितव्ययोः
पुटितव्यानाम्
Locative
पुटितव्ये
पुटितव्ययोः
पुटितव्येषु
 
Sing.
Dual
Plu.
Nomin.
पुटितव्यः
पुटितव्यौ
पुटितव्याः
Vocative
पुटितव्य
पुटितव्यौ
पुटितव्याः
Accus.
पुटितव्यम्
पुटितव्यौ
पुटितव्यान्
Instrum.
पुटितव्येन
पुटितव्याभ्याम्
पुटितव्यैः
Dative
पुटितव्याय
पुटितव्याभ्याम्
पुटितव्येभ्यः
Ablative
पुटितव्यात् / पुटितव्याद्
पुटितव्याभ्याम्
पुटितव्येभ्यः
Genitive
पुटितव्यस्य
पुटितव्ययोः
पुटितव्यानाम्
Locative
पुटितव्ये
पुटितव्ययोः
पुटितव्येषु


Others