Declension of पुटयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पुटयितव्यः
पुटयितव्यौ
पुटयितव्याः
Vocative
पुटयितव्य
पुटयितव्यौ
पुटयितव्याः
Accusative
पुटयितव्यम्
पुटयितव्यौ
पुटयितव्यान्
Instrumental
पुटयितव्येन
पुटयितव्याभ्याम्
पुटयितव्यैः
Dative
पुटयितव्याय
पुटयितव्याभ्याम्
पुटयितव्येभ्यः
Ablative
पुटयितव्यात् / पुटयितव्याद्
पुटयितव्याभ्याम्
पुटयितव्येभ्यः
Genitive
पुटयितव्यस्य
पुटयितव्ययोः
पुटयितव्यानाम्
Locative
पुटयितव्ये
पुटयितव्ययोः
पुटयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
पुटयितव्यः
पुटयितव्यौ
पुटयितव्याः
Vocative
पुटयितव्य
पुटयितव्यौ
पुटयितव्याः
Accus.
पुटयितव्यम्
पुटयितव्यौ
पुटयितव्यान्
Instrum.
पुटयितव्येन
पुटयितव्याभ्याम्
पुटयितव्यैः
Dative
पुटयितव्याय
पुटयितव्याभ्याम्
पुटयितव्येभ्यः
Ablative
पुटयितव्यात् / पुटयितव्याद्
पुटयितव्याभ्याम्
पुटयितव्येभ्यः
Genitive
पुटयितव्यस्य
पुटयितव्ययोः
पुटयितव्यानाम्
Locative
पुटयितव्ये
पुटयितव्ययोः
पुटयितव्येषु


Others