पुंसनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पुंसनीयः
पुंसनीयौ
पुंसनीयाः
సంబోధన
पुंसनीय
पुंसनीयौ
पुंसनीयाः
ద్వితీయా
पुंसनीयम्
पुंसनीयौ
पुंसनीयान्
తృతీయా
पुंसनीयेन
पुंसनीयाभ्याम्
पुंसनीयैः
చతుర్థీ
पुंसनीयाय
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
పంచమీ
पुंसनीयात् / पुंसनीयाद्
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
షష్ఠీ
पुंसनीयस्य
पुंसनीययोः
पुंसनीयानाम्
సప్తమీ
पुंसनीये
पुंसनीययोः
पुंसनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पुंसनीयः
पुंसनीयौ
पुंसनीयाः
సంబోధన
पुंसनीय
पुंसनीयौ
पुंसनीयाः
ద్వితీయా
पुंसनीयम्
पुंसनीयौ
पुंसनीयान्
తృతీయా
पुंसनीयेन
पुंसनीयाभ्याम्
पुंसनीयैः
చతుర్థీ
पुंसनीयाय
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
పంచమీ
पुंसनीयात् / पुंसनीयाद्
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
షష్ఠీ
पुंसनीयस्य
पुंसनीययोः
पुंसनीयानाम्
సప్తమీ
पुंसनीये
पुंसनीययोः
पुंसनीयेषु


ఇతరులు