Declension of पुंसनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पुंसनीयः
पुंसनीयौ
पुंसनीयाः
Vocative
पुंसनीय
पुंसनीयौ
पुंसनीयाः
Accusative
पुंसनीयम्
पुंसनीयौ
पुंसनीयान्
Instrumental
पुंसनीयेन
पुंसनीयाभ्याम्
पुंसनीयैः
Dative
पुंसनीयाय
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
Ablative
पुंसनीयात् / पुंसनीयाद्
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
Genitive
पुंसनीयस्य
पुंसनीययोः
पुंसनीयानाम्
Locative
पुंसनीये
पुंसनीययोः
पुंसनीयेषु
 
Sing.
Dual
Plu.
Nomin.
पुंसनीयः
पुंसनीयौ
पुंसनीयाः
Vocative
पुंसनीय
पुंसनीयौ
पुंसनीयाः
Accus.
पुंसनीयम्
पुंसनीयौ
पुंसनीयान्
Instrum.
पुंसनीयेन
पुंसनीयाभ्याम्
पुंसनीयैः
Dative
पुंसनीयाय
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
Ablative
पुंसनीयात् / पुंसनीयाद्
पुंसनीयाभ्याम्
पुंसनीयेभ्यः
Genitive
पुंसनीयस्य
पुंसनीययोः
पुंसनीयानाम्
Locative
पुंसनीये
पुंसनीययोः
पुंसनीयेषु


Others