पिपक्ष् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पिपक् / पिपग्
पिपक्षौ
पिपक्षः
సంబోధన
पिपक् / पिपग्
पिपक्षौ
पिपक्षः
ద్వితీయా
पिपक्षम्
पिपक्षौ
पिपक्षः
తృతీయా
पिपक्षा
पिपग्भ्याम्
पिपग्भिः
చతుర్థీ
पिपक्षे
पिपग्भ्याम्
पिपग्भ्यः
పంచమీ
पिपक्षः
पिपग्भ्याम्
पिपग्भ्यः
షష్ఠీ
पिपक्षः
पिपक्षोः
पिपक्षाम्
సప్తమీ
पिपक्षि
पिपक्षोः
पिपक्षु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पिपक् / पिपग्
पिपक्षौ
पिपक्षः
సంబోధన
पिपक् / पिपग्
पिपक्षौ
पिपक्षः
ద్వితీయా
पिपक्षम्
पिपक्षौ
पिपक्षः
తృతీయా
पिपक्षा
पिपग्भ्याम्
पिपग्भिः
చతుర్థీ
पिपक्षे
पिपग्भ्याम्
पिपग्भ्यः
పంచమీ
पिपक्षः
पिपग्भ्याम्
पिपग्भ्यः
షష్ఠీ
पिपक्षः
पिपक्षोः
पिपक्षाम्
సప్తమీ
पिपक्षि
पिपक्षोः
पिपक्षु