Declension of पित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पितः
पितौ
पिताः
Vocative
पित
पितौ
पिताः
Accusative
पितम्
पितौ
पितान्
Instrumental
पितेन
पिताभ्याम्
पितैः
Dative
पिताय
पिताभ्याम्
पितेभ्यः
Ablative
पितात् / पिताद्
पिताभ्याम्
पितेभ्यः
Genitive
पितस्य
पितयोः
पितानाम्
Locative
पिते
पितयोः
पितेषु
 
Sing.
Dual
Plu.
Nomin.
पितः
पितौ
पिताः
Vocative
पित
पितौ
पिताः
Accus.
पितम्
पितौ
पितान्
Instrum.
पितेन
पिताभ्याम्
पितैः
Dative
पिताय
पिताभ्याम्
पितेभ्यः
Ablative
पितात् / पिताद्
पिताभ्याम्
पितेभ्यः
Genitive
पितस्य
पितयोः
पितानाम्
Locative
पिते
पितयोः
पितेषु


Others