Declension of पिण्डितवत्
(Neuter)
Singular
Dual
Plural
Nominative
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
Vocative
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
Accusative
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
Instrumental
पिण्डितवता
पिण्डितवद्भ्याम्
पिण्डितवद्भिः
Dative
पिण्डितवते
पिण्डितवद्भ्याम्
पिण्डितवद्भ्यः
Ablative
पिण्डितवतः
पिण्डितवद्भ्याम्
पिण्डितवद्भ्यः
Genitive
पिण्डितवतः
पिण्डितवतोः
पिण्डितवताम्
Locative
पिण्डितवति
पिण्डितवतोः
पिण्डितवत्सु
Sing.
Dual
Plu.
Nomin.
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
Vocative
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
Accus.
पिण्डितवत् / पिण्डितवद्
पिण्डितवती
पिण्डितवन्ति
Instrum.
पिण्डितवता
पिण्डितवद्भ्याम्
पिण्डितवद्भिः
Dative
पिण्डितवते
पिण्डितवद्भ्याम्
पिण्डितवद्भ्यः
Ablative
पिण्डितवतः
पिण्डितवद्भ्याम्
पिण्डितवद्भ्यः
Genitive
पिण्डितवतः
पिण्डितवतोः
पिण्डितवताम्
Locative
पिण्डितवति
पिण्डितवतोः
पिण्डितवत्सु
Others