पिठित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पिठितः
पिठितौ
पिठिताः
సంబోధన
पिठित
पिठितौ
पिठिताः
ద్వితీయా
पिठितम्
पिठितौ
पिठितान्
తృతీయా
पिठितेन
पिठिताभ्याम्
पिठितैः
చతుర్థీ
पिठिताय
पिठिताभ्याम्
पिठितेभ्यः
పంచమీ
पिठितात् / पिठिताद्
पिठिताभ्याम्
पिठितेभ्यः
షష్ఠీ
पिठितस्य
पिठितयोः
पिठितानाम्
సప్తమీ
पिठिते
पिठितयोः
पिठितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पिठितः
पिठितौ
पिठिताः
సంబోధన
पिठित
पिठितौ
पिठिताः
ద్వితీయా
पिठितम्
पिठितौ
पिठितान्
తృతీయా
पिठितेन
पिठिताभ्याम्
पिठितैः
చతుర్థీ
पिठिताय
पिठिताभ्याम्
पिठितेभ्यः
పంచమీ
पिठितात् / पिठिताद्
पिठिताभ्याम्
पिठितेभ्यः
షష్ఠీ
पिठितस्य
पिठितयोः
पिठितानाम्
సప్తమీ
पिठिते
पिठितयोः
पिठितेषु


ఇతరులు