Declension of पिठित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पिठितः
पिठितौ
पिठिताः
Vocative
पिठित
पिठितौ
पिठिताः
Accusative
पिठितम्
पिठितौ
पिठितान्
Instrumental
पिठितेन
पिठिताभ्याम्
पिठितैः
Dative
पिठिताय
पिठिताभ्याम्
पिठितेभ्यः
Ablative
पिठितात् / पिठिताद्
पिठिताभ्याम्
पिठितेभ्यः
Genitive
पिठितस्य
पिठितयोः
पिठितानाम्
Locative
पिठिते
पिठितयोः
पिठितेषु
 
Sing.
Dual
Plu.
Nomin.
पिठितः
पिठितौ
पिठिताः
Vocative
पिठित
पिठितौ
पिठिताः
Accus.
पिठितम्
पिठितौ
पिठितान्
Instrum.
पिठितेन
पिठिताभ्याम्
पिठितैः
Dative
पिठिताय
पिठिताभ्याम्
पिठितेभ्यः
Ablative
पिठितात् / पिठिताद्
पिठिताभ्याम्
पिठितेभ्यः
Genitive
पिठितस्य
पिठितयोः
पिठितानाम्
Locative
पिठिते
पिठितयोः
पिठितेषु


Others