पिञ्जान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पिञ्जानः
पिञ्जानौ
पिञ्जानाः
సంబోధన
पिञ्जान
पिञ्जानौ
पिञ्जानाः
ద్వితీయా
पिञ्जानम्
पिञ्जानौ
पिञ्जानान्
తృతీయా
पिञ्जानेन
पिञ्जानाभ्याम्
पिञ्जानैः
చతుర్థీ
पिञ्जानाय
पिञ्जानाभ्याम्
पिञ्जानेभ्यः
పంచమీ
पिञ्जानात् / पिञ्जानाद्
पिञ्जानाभ्याम्
पिञ्जानेभ्यः
షష్ఠీ
पिञ्जानस्य
पिञ्जानयोः
पिञ्जानानाम्
సప్తమీ
पिञ्जाने
पिञ्जानयोः
पिञ्जानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पिञ्जानः
पिञ्जानौ
पिञ्जानाः
సంబోధన
पिञ्जान
पिञ्जानौ
पिञ्जानाः
ద్వితీయా
पिञ्जानम्
पिञ्जानौ
पिञ्जानान्
తృతీయా
पिञ्जानेन
पिञ्जानाभ्याम्
पिञ्जानैः
చతుర్థీ
पिञ्जानाय
पिञ्जानाभ्याम्
पिञ्जानेभ्यः
పంచమీ
पिञ्जानात् / पिञ्जानाद्
पिञ्जानाभ्याम्
पिञ्जानेभ्यः
షష్ఠీ
पिञ्जानस्य
पिञ्जानयोः
पिञ्जानानाम्
సప్తమీ
पिञ्जाने
पिञ्जानयोः
पिञ्जानेषु


ఇతరులు