पिचुकीय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पिचुकीयम्
पिचुकीये
पिचुकीयानि
సంబోధన
पिचुकीय
पिचुकीये
पिचुकीयानि
ద్వితీయా
पिचुकीयम्
पिचुकीये
पिचुकीयानि
తృతీయా
पिचुकीयेन
पिचुकीयाभ्याम्
पिचुकीयैः
చతుర్థీ
पिचुकीयाय
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
పంచమీ
पिचुकीयात् / पिचुकीयाद्
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
షష్ఠీ
पिचुकीयस्य
पिचुकीययोः
पिचुकीयानाम्
సప్తమీ
पिचुकीये
पिचुकीययोः
पिचुकीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पिचुकीयम्
पिचुकीये
पिचुकीयानि
సంబోధన
पिचुकीय
पिचुकीये
पिचुकीयानि
ద్వితీయా
पिचुकीयम्
पिचुकीये
पिचुकीयानि
తృతీయా
पिचुकीयेन
पिचुकीयाभ्याम्
पिचुकीयैः
చతుర్థీ
पिचुकीयाय
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
పంచమీ
पिचुकीयात् / पिचुकीयाद्
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
షష్ఠీ
पिचुकीयस्य
पिचुकीययोः
पिचुकीयानाम्
సప్తమీ
पिचुकीये
पिचुकीययोः
पिचुकीयेषु


ఇతరులు