Declension of पिचुकीय

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
पिचुकीयम्
पिचुकीये
पिचुकीयानि
Vocative
पिचुकीय
पिचुकीये
पिचुकीयानि
Accusative
पिचुकीयम्
पिचुकीये
पिचुकीयानि
Instrumental
पिचुकीयेन
पिचुकीयाभ्याम्
पिचुकीयैः
Dative
पिचुकीयाय
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
Ablative
पिचुकीयात् / पिचुकीयाद्
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
Genitive
पिचुकीयस्य
पिचुकीययोः
पिचुकीयानाम्
Locative
पिचुकीये
पिचुकीययोः
पिचुकीयेषु
 
Sing.
Dual
Plu.
Nomin.
पिचुकीयम्
पिचुकीये
पिचुकीयानि
Vocative
पिचुकीय
पिचुकीये
पिचुकीयानि
Accus.
पिचुकीयम्
पिचुकीये
पिचुकीयानि
Instrum.
पिचुकीयेन
पिचुकीयाभ्याम्
पिचुकीयैः
Dative
पिचुकीयाय
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
Ablative
पिचुकीयात् / पिचुकीयाद्
पिचुकीयाभ्याम्
पिचुकीयेभ्यः
Genitive
पिचुकीयस्य
पिचुकीययोः
पिचुकीयानाम्
Locative
पिचुकीये
पिचुकीययोः
पिचुकीयेषु


Others