Declension of पिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पिकः
पिकौ
पिकाः
Vocative
पिक
पिकौ
पिकाः
Accusative
पिकम्
पिकौ
पिकान्
Instrumental
पिकेन
पिकाभ्याम्
पिकैः
Dative
पिकाय
पिकाभ्याम्
पिकेभ्यः
Ablative
पिकात् / पिकाद्
पिकाभ्याम्
पिकेभ्यः
Genitive
पिकस्य
पिकयोः
पिकानाम्
Locative
पिके
पिकयोः
पिकेषु
 
Sing.
Dual
Plu.
Nomin.
पिकः
पिकौ
पिकाः
Vocative
पिक
पिकौ
पिकाः
Accus.
पिकम्
पिकौ
पिकान्
Instrum.
पिकेन
पिकाभ्याम्
पिकैः
Dative
पिकाय
पिकाभ्याम्
पिकेभ्यः
Ablative
पिकात् / पिकाद्
पिकाभ्याम्
पिकेभ्यः
Genitive
पिकस्य
पिकयोः
पिकानाम्
Locative
पिके
पिकयोः
पिकेषु