पाषी శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पाषी
पाष्यौ
पाष्यः
సంబోధన
पाषि
पाष्यौ
पाष्यः
ద్వితీయా
पाषीम्
पाष्यौ
पाषीः
తృతీయా
पाष्या
पाषीभ्याम्
पाषीभिः
చతుర్థీ
पाष्यै
पाषीभ्याम्
पाषीभ्यः
పంచమీ
पाष्याः
पाषीभ्याम्
पाषीभ्यः
షష్ఠీ
पाष्याः
पाष्योः
पाषीणाम्
సప్తమీ
पाष्याम्
पाष्योः
पाषीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पाषी
पाष्यौ
पाष्यः
సంబోధన
पाषि
पाष्यौ
पाष्यः
ద్వితీయా
पाषीम्
पाष्यौ
पाषीः
తృతీయా
पाष्या
पाषीभ्याम्
पाषीभिः
చతుర్థీ
पाष्यै
पाषीभ्याम्
पाषीभ्यः
పంచమీ
पाष्याः
पाषीभ्याम्
पाषीभ्यः
షష్ఠీ
पाष्याः
पाष्योः
पाषीणाम्
సప్తమీ
पाष्याम्
पाष्योः
पाषीषु