Declension of पाषी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
पाषी
पाष्यौ
पाष्यः
Vocative
पाषि
पाष्यौ
पाष्यः
Accusative
पाषीम्
पाष्यौ
पाषीः
Instrumental
पाष्या
पाषीभ्याम्
पाषीभिः
Dative
पाष्यै
पाषीभ्याम्
पाषीभ्यः
Ablative
पाष्याः
पाषीभ्याम्
पाषीभ्यः
Genitive
पाष्याः
पाष्योः
पाषीणाम्
Locative
पाष्याम्
पाष्योः
पाषीषु
 
Sing.
Dual
Plu.
Nomin.
पाषी
पाष्यौ
पाष्यः
Vocative
पाषि
पाष्यौ
पाष्यः
Accus.
पाषीम्
पाष्यौ
पाषीः
Instrum.
पाष्या
पाषीभ्याम्
पाषीभिः
Dative
पाष्यै
पाषीभ्याम्
पाषीभ्यः
Ablative
पाष्याः
पाषीभ्याम्
पाषीभ्यः
Genitive
पाष्याः
पाष्योः
पाषीणाम्
Locative
पाष्याम्
पाष्योः
पाषीषु