पाशयमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पाशयमानः
पाशयमानौ
पाशयमानाः
సంబోధన
पाशयमान
पाशयमानौ
पाशयमानाः
ద్వితీయా
पाशयमानम्
पाशयमानौ
पाशयमानान्
తృతీయా
पाशयमानेन
पाशयमानाभ्याम्
पाशयमानैः
చతుర్థీ
पाशयमानाय
पाशयमानाभ्याम्
पाशयमानेभ्यः
పంచమీ
पाशयमानात् / पाशयमानाद्
पाशयमानाभ्याम्
पाशयमानेभ्यः
షష్ఠీ
पाशयमानस्य
पाशयमानयोः
पाशयमानानाम्
సప్తమీ
पाशयमाने
पाशयमानयोः
पाशयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पाशयमानः
पाशयमानौ
पाशयमानाः
సంబోధన
पाशयमान
पाशयमानौ
पाशयमानाः
ద్వితీయా
पाशयमानम्
पाशयमानौ
पाशयमानान्
తృతీయా
पाशयमानेन
पाशयमानाभ्याम्
पाशयमानैः
చతుర్థీ
पाशयमानाय
पाशयमानाभ्याम्
पाशयमानेभ्यः
పంచమీ
पाशयमानात् / पाशयमानाद्
पाशयमानाभ्याम्
पाशयमानेभ्यः
షష్ఠీ
पाशयमानस्य
पाशयमानयोः
पाशयमानानाम्
సప్తమీ
पाशयमाने
पाशयमानयोः
पाशयमानेषु


ఇతరులు