Declension of पाशयमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पाशयमानः
पाशयमानौ
पाशयमानाः
Vocative
पाशयमान
पाशयमानौ
पाशयमानाः
Accusative
पाशयमानम्
पाशयमानौ
पाशयमानान्
Instrumental
पाशयमानेन
पाशयमानाभ्याम्
पाशयमानैः
Dative
पाशयमानाय
पाशयमानाभ्याम्
पाशयमानेभ्यः
Ablative
पाशयमानात् / पाशयमानाद्
पाशयमानाभ्याम्
पाशयमानेभ्यः
Genitive
पाशयमानस्य
पाशयमानयोः
पाशयमानानाम्
Locative
पाशयमाने
पाशयमानयोः
पाशयमानेषु
 
Sing.
Dual
Plu.
Nomin.
पाशयमानः
पाशयमानौ
पाशयमानाः
Vocative
पाशयमान
पाशयमानौ
पाशयमानाः
Accus.
पाशयमानम्
पाशयमानौ
पाशयमानान्
Instrum.
पाशयमानेन
पाशयमानाभ्याम्
पाशयमानैः
Dative
पाशयमानाय
पाशयमानाभ्याम्
पाशयमानेभ्यः
Ablative
पाशयमानात् / पाशयमानाद्
पाशयमानाभ्याम्
पाशयमानेभ्यः
Genitive
पाशयमानस्य
पाशयमानयोः
पाशयमानानाम्
Locative
पाशयमाने
पाशयमानयोः
पाशयमानेषु


Others