Declension of पालित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
पालितः
पालितौ
पालिताः
Vocative
पालित
पालितौ
पालिताः
Accusative
पालितम्
पालितौ
पालितान्
Instrumental
पालितेन
पालिताभ्याम्
पालितैः
Dative
पालिताय
पालिताभ्याम्
पालितेभ्यः
Ablative
पालितात् / पालिताद्
पालिताभ्याम्
पालितेभ्यः
Genitive
पालितस्य
पालितयोः
पालितानाम्
Locative
पालिते
पालितयोः
पालितेषु
 
Sing.
Dual
Plu.
Nomin.
पालितः
पालितौ
पालिताः
Vocative
पालित
पालितौ
पालिताः
Accus.
पालितम्
पालितौ
पालितान्
Instrum.
पालितेन
पालिताभ्याम्
पालितैः
Dative
पालिताय
पालिताभ्याम्
पालितेभ्यः
Ablative
पालितात् / पालिताद्
पालिताभ्याम्
पालितेभ्यः
Genitive
पालितस्य
पालितयोः
पालितानाम्
Locative
पालिते
पालितयोः
पालितेषु


Others