पार्श्वतीय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
సంబోధన
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
ద్వితీయా
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
తృతీయా
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
చతుర్థీ
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
పంచమీ
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
షష్ఠీ
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
సప్తమీ
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
సంబోధన
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
ద్వితీయా
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
తృతీయా
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
చతుర్థీ
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
పంచమీ
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
షష్ఠీ
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
సప్తమీ
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु


ఇతరులు