पार्श्वतीय শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
সম্বোধন
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
দ্বিতীয়া
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
তৃতীয়া
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
চতুর্থী
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
পঞ্চমী
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
ষষ্ঠী
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
সপ্তমী
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
সম্বোধন
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
দ্বিতীয়া
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
তৃতীয়া
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
চতুর্থী
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
পঞ্চমী
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
ষষ্ঠী
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
সপ্তমী
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु


অন্যান্য